20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.115.05c anantám anyád rúśad asya pā́jaḥ kṛṣṇám anyád dharítaḥ sám bharanti ‖<br />

1.115.06a adyā́ devā úditā sū́ryasya nír áṃhasaḥ pipṛtā́ nír avadyā́t |<br />

1.115.06c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ‖<br />

1.116.01a nā́satyābhyām barhír iva prá vṛñje stómām̐ iyarmy abhríyeva vā́taḥ |<br />

1.116.01c yā́v árbhagāya vimadā́ya jāyā́ṃ senājúvā nyūhátū ráthena ‖<br />

1.116.02a vīḻupátmabhir āśuhémabhir vā devā́nāṃ vā jūtíbhiḥ śā́śadānā |<br />

1.116.02c tád rā́sabho nāsatyā sahásram ājā́ yamásya pradháne jigāya ‖<br />

1.116.03a túgro ha bhujyúm aśvinodameghé rayíṃ ná káś cin mamṛvā́m̐ ávāhāḥ |<br />

1.116.03c tám ūhathur naubhír ātmanvátībhir antarikṣaprúdbhir ápodakābhiḥ ‖<br />

1.116.04a tisráḥ kṣápas trír áhātivrájadbhir nā́satyā bhujyúm ūhathuḥ pataṃgaíḥ |<br />

1.116.04c samudrásya dhánvann ārdrásya pāré tribhī́ ráthaiḥ śatápadbhiḥ ṣáḻaśvaiḥ ‖<br />

1.116.05a anārambhaṇé tád avīrayethām anāsthāné agrabhaṇé samudré |<br />

1.116.05c yád aśvinā ūháthur bhujyúm ástaṃ śatā́ritrāṃ nā́vam ātasthivā́ṃsam ‖<br />

1.116.06a yám aśvinā dadáthuḥ śvetám áśvam aghā́śvāya śáśvad ít svastí |<br />

1.116.06c tád vāṃ dātrám máhi kīrtényam bhūt paidvó vājī́ sádam íd dhávyo aryáḥ ‖<br />

1.116.07a yuváṃ narā stuvaté pajriyā́ya kakṣī́vate aradatam púraṃdhim |<br />

1.116.07c kārotarā́c chaphā́d áśvasya vṛ́ṣṇaḥ śatáṃ kumbhā́m̐ asiñcataṃ súrāyāḥ ‖<br />

1.116.08a himénāgníṃ ghraṃsám avārayethām pitumátīm ū́rjam asmā adhattam |<br />

1.116.08c ṛbī́se átrim aśvinā́vanītam ún ninyathuḥ sárvagaṇaṃ svastí ‖<br />

1.116.09a párāvatáṃ nāsatyānudethām uccā́budhnaṃ cakrathur jihmábāram |<br />

1.116.09c kṣárann ā́po ná pāyánāya rāyé sahásrāya tṛ́ṣyate gótamasya ‖<br />

1.116.10a jujurúṣo nāsatyotá vavrím prā́muñcataṃ drāpím iva cyávānāt |<br />

1.116.10c prā́tirataṃ jahitásyā́yur dasrā́d ít pátim akṛṇutaṃ kanī́nām ‖<br />

1.116.11a tád vāṃ narā śáṃsyaṃ rā́dhyaṃ cābhiṣṭimán nāsatyā várūtham |<br />

1.116.11c yád vidvā́ṃsā nidhím ivā́pagūḻham úd darśatā́d ūpáthur vándanāya ‖<br />

1.116.12a tád vāṃ narā sanáye dáṃsa ugrám āvíṣ kṛṇomi tanyatúr ná vṛṣṭím |<br />

1.116.12c dadhyáṅ ha yán mádhv ātharvaṇó vām áśvasya śīrṣṇā́ prá yád īm uvā́ca ‖<br />

1.116.13a ájohavīn nāsatyā karā́ vām mahé yā́man purubhujā púraṃdhiḥ |<br />

1.116.13c śrutáṃ tác chā́sur iva vadhrimatyā́ híraṇyahastam aśvināv adattam ‖<br />

1.116.14a āsnó vṛ́kasya vártikām abhī́ke yuváṃ narā nāsatyāmumuktam |<br />

1.116.14c utó kavím purubhujā yuváṃ ha kṛ́pamāṇam akṛṇutaṃ vicákṣe ‖<br />

1.116.15a carítraṃ hí vér ivā́chedi parṇám ājā́ khelásya páritakmyāyām |<br />

1.116.15c sadyó jáṅghām ā́yasīṃ viśpálāyai dháne hité sártave práty adhattam ‖<br />

1.116.16a śatám meṣā́n vṛkyè cakṣadānám ṛjrā́śvaṃ tám pitā́ndháṃ cakāra |<br />

1.116.16c tásmā akṣī́ nāsatyā vicákṣa ā́dhattaṃ dasrā bhiṣajāv anarván ‖<br />

1.116.17a ā́ vāṃ ráthaṃ duhitā́ sū́ryasya kā́rṣmevātiṣṭhad árvatā jáyantī |<br />

1.116.17c víśve devā́ ánv amanyanta hṛdbhíḥ sám u śriyā́ nāsatyā sacethe ‖<br />

1.116.18a yád áyātaṃ dívodāsāya vartír bharádvājāyāśvinā háyantā |<br />

1.116.18c revád uvāha sacanó rátho vāṃ vṛṣabháś ca śiṃśumā́raś ca yuktā́ ‖<br />

1.116.19a rayíṃ sukṣatráṃ svapatyám ā́yuḥ suvī́ryaṃ nāsatyā váhantā |<br />

1.116.19c ā́ jahnā́vīṃ sámanasópa vā́jais trír áhno bhāgáṃ dádhatīm ayātam ‖<br />

1.116.20a páriviṣṭaṃ jāhuṣáṃ viśvátaḥ sīṃ sugébhir náktam ūhathū rájobhiḥ |<br />

1.116.20c vibhindúnā nāsatyā ráthena ví párvatām̐ ajarayū́ ayātam ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!