20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.024.13c ávainaṃ rā́jā váruṇaḥ sasṛjyād vidvā́m̐ ádabdho ví mumoktu pā́śān ‖<br />

1.024.14a áva te héḻo varuṇa námobhir áva yajñébhir īmahe havírbhiḥ |<br />

1.024.14c kṣáyann asmábhyam asura pracetā rā́jann énāṃsi śiśrathaḥ kṛtā́ni ‖<br />

1.024.15a úd uttamáṃ varuṇa pā́śam asmád ávādhamáṃ ví madhyamáṃ śrathāya |<br />

1.024.15c áthā vayám āditya vraté távā́nāgaso áditaye syāma ‖<br />

1.025.01a yác cid dhí te víśo yathā prá deva varuṇa vratám |<br />

1.025.01c minīmási dyávi-dyavi ‖<br />

1.025.02a mā́ no vadhā́ya hatnáve jihīḻānásya rīradhaḥ |<br />

1.025.02c mā́ hṛṇānásya manyáve ‖<br />

1.025.03a ví mṛḻīkā́ya te máno rathī́r áśvaṃ ná sáṃditam |<br />

1.025.03c gīrbhír varuṇa sīmahi ‖<br />

1.025.04a párā hí me vímanyavaḥ pátanti vásyaãṣṭaye |<br />

1.025.04c váyo ná vasatī́r úpa ‖<br />

1.025.05a kadā́ kṣatraśríyaṃ náram ā́ váruṇaṃ karāmahe |<br />

1.025.05c mṛḻīkā́yorucákṣasam ‖<br />

1.025.06a tád ít samānám āśāte vénantā ná prá yuchataḥ |<br />

1.025.06c dhṛtávratāya dāśúṣe ‖<br />

1.025.07a védā yó vīnā́m padám antárikṣeṇa pátatām |<br />

1.025.07c véda nāváḥ samudríyaḥ ‖<br />

1.025.08a véda māsó dhṛtávrato dvā́daśa prajā́vataḥ |<br />

1.025.08c védā yá upajā́yate ‖<br />

1.025.09a véda vā́tasya vartaním urór ṛṣvásya bṛhatáḥ |<br />

1.025.09c védā yé adhyā́sate ‖<br />

1.025.10a ní ṣasāda dhṛtávrato váruṇaḥ pasty/sv ā́ |<br />

1.025.10c sā́mrājyāya sukrátuḥ ‖<br />

1.025.11a áto víśvāny ádbhutā cikitvā́m̐ abhí paśyati |<br />

1.025.11c kṛtā́ni yā́ ca kártvā ‖<br />

1.025.12a sá no viśvā́hā sukrátur ādityáḥ supáthā karat |<br />

1.025.12c prá ṇa ā́yūṃṣi tāriṣat ‖<br />

1.025.13a bíbhrad drāpíṃ hiraṇyáyaṃ váruṇo vasta nirṇíjam |<br />

1.025.13c pári spáśo ní ṣedire ‖<br />

1.025.14a ná yáṃ dípsanti dipsávo ná drúhvāṇo jánānām |<br />

1.025.14c ná <strong>devám</strong> abhímātayaḥ ‖<br />

1.025.15a utá yó mā́nuṣeṣv ā́ yáśaś cakré ásāmy ā́ |<br />

1.025.15c asmā́kam udáreṣv ā́ ‖<br />

1.025.16a párā me yanti dhītáyo gā́vo ná gávyūtīr ánu |<br />

1.025.16c ichántīr urucákṣasam ‖<br />

1.025.17a sáṃ nú vocāvahai púnar yáto me mádhv ā́bhṛtam |<br />

1.025.17c hóteva kṣádase priyám ‖<br />

1.025.18a dárśaṃ nú viśvádarśataṃ dárśaṃ rátham ádhi kṣámi |<br />

1.025.18c etā́ juṣata me gíraḥ ‖<br />

1.025.19a imám me varuṇa śrudhī hávam adyā́ ca mṛḻaya |<br />

1.025.19c tvā́m avasyúr ā́ cake ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!