20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.080.07c yád dha tyám māyínam mṛgáṃ tám u tvám māyáyāvadhīr árcann ánu svarā́jyam ‖<br />

1.080.08a ví te vájrāso asthiran navatíṃ nāvy/ ánu |<br />

1.080.08c mahát ta indra vīryàm bāhvós te bálaṃ hitám árcann ánu svarā́jyam ‖<br />

1.080.09a sahásraṃ sākám arcata pári ṣṭobhata viṃśatíḥ |<br />

1.080.09c śataínam ánv anonavur índrāya bráhmódyatam árcann ánu svarā́jyam ‖<br />

1.080.10a índro vṛtrásya táviṣīṃ nír ahan sáhasā sáhaḥ |<br />

1.080.10c mahát tád asya paúṃsyaṃ vṛtráṃ jaghanvā́m̐ asṛjad árcann ánu svarā́jyam ‖<br />

1.080.11a imé cit táva manyáve vépete bhiyásā mahī́ |<br />

1.080.11c yád indra vajrinn ójasā vṛtrám marútvām̐ ávadhīr árcann ánu svarā́jyam ‖<br />

1.080.12a ná vépasā ná tanyaténdraṃ vṛtró ví bībhayat |<br />

1.080.12c abhy ènaṃ vájra āyasáḥ sahásrabhṛṣṭir āyatā́rcann ánu svarā́jyam ‖<br />

1.080.13a yád vṛtráṃ táva cāśániṃ vájreṇa samáyodhayaḥ |<br />

1.080.13c áhim indra jíghāṃsato diví te badbadhe śávó 'rcann ánu svarā́jyam ‖<br />

1.080.14a abhiṣṭané te adrivo yát sthā́ jágac ca rejate |<br />

1.080.14c tváṣṭā cit táva manyáva índra vevijyáte bhiyā́rcann ánu svarā́jyam ‖<br />

1.080.15a nahí nú yā́d adhīmásī́ndraṃ kó vīry/ paráḥ |<br />

1.080.15c tásmin nṛmṇám utá krátuṃ devā́ ójāṃsi sáṃ dadhur árcann ánu svarā́jyam ‖<br />

1.080.16a yā́m átharvā mánuṣ pitā́ dadhyáṅ dhíyam átnata |<br />

1.080.16c tásmin bráhmāṇi pūrváthéndra ukthā́ sám agmatā́rcann ánu svarā́jyam ‖<br />

1.081.01a índro mádāya vāvṛdhe śávase vṛtrahā́ nṛ́bhiḥ |<br />

1.081.01c tám ín mahátsv ājíṣūtém árbhe havāmahe sá vā́jeṣu prá no 'viṣat ‖<br />

1.081.02a ási hí vīra sényó 'si bhū́ri parādadíḥ |<br />

1.081.02c ási dabhrásya cid vṛdhó yájamānāya śikṣasi sunvaté bhū́ri te vásu ‖<br />

1.081.03a yád udī́rata ājáyo dhṛṣṇáve dhīyate dhánā |<br />

1.081.03c yukṣvā́ madacyútā hárī káṃ hánaḥ káṃ vásau dadho 'smā́m̐ indra vásau dadhaḥ ‖<br />

1.081.04a krátvā mahā́m̐ anuṣvadhám bhīmá ā́ vāvṛdhe śávaḥ |<br />

1.081.04c śriyá ṛṣvá upākáyor ní śiprī́ hárivān dadhe hástayor vájram āyasám ‖<br />

1.081.05a ā́ paprau pā́rthivaṃ rájo badbadhé rocanā́ diví |<br />

1.081.05c ná tvā́vām̐ indra káś caná ná jātó ná janiṣyaté 'ti víśvaṃ vavakṣitha ‖<br />

1.081.06a yó aryó martabhójanam parādádāti dāśúṣe |<br />

1.081.06c índro asmábhyaṃ śikṣatu ví bhajā bhū́ri te vásu bhakṣīyá táva rā́dhasaḥ ‖<br />

1.081.07a máde-made hí no dadír yūthā́ gávām ṛjukrátuḥ |<br />

1.081.07c sáṃ gṛbhāya purū́ śatóbhayāhastyā́ vásu śiśīhí rāyá ā́ bhara ‖<br />

1.081.08a mādáyasva suté sácā śávase śūra rā́dhase |<br />

1.081.08c vidmā́ hí tvā purūvásum úpa kā́mān sasṛjmáhé 'thā no 'vitā́ bhava ‖<br />

1.081.09a eté ta indra jantávo víśvam puṣyanti vā́ryam |<br />

1.081.09c antár hí khyó jánānām aryó védo ádāśuṣāṃ téṣāṃ no véda ā́ bhara ‖<br />

1.082.01a úpo ṣú śṛṇuhī́ gíro mághavan mā́tathā iva |<br />

1.082.01c yadā́ naḥ sūnṛ́tāvataḥ kára ā́d artháyāsa íd yójā nv ìndra te hárī ‖<br />

1.082.02a ákṣann ámīmadanta hy áva priyā́ adhūṣata |<br />

1.082.02c ástoṣata svábhānavo víprā náviṣṭhayā matī́ yójā nv ìndra te hárī ‖<br />

1.082.03a susaṃdṛ́śaṃ tvā vayám mághavan vandiṣīmáhi |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!