20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.061.03c máṃhiṣṭham áchoktibhir matīnā́ṃ suvṛktíbhiḥ sūríṃ vāvṛdhádhyai ‖<br />

1.061.04a asmā́ íd u stómaṃ sáṃ hinomi ráthaṃ ná táṣṭeva tátsināya |<br />

1.061.04c gíraś ca gírvāhase suvṛktī́ndrāya viśvaminvám médhirāya ‖<br />

1.061.05a asmā́ íd u sáptim iva śravasyéndrāyārkáṃ juhv/ sám añje |<br />

1.061.05c vīráṃ dānaúkasaṃ vandádhyai purā́ṃ gūrtáśravasaṃ darmā́ṇam ‖<br />

1.061.06a asmā́ íd u tváṣṭā takṣad vájraṃ svápastamaṃ svaryàṃ ráṇāya |<br />

1.061.06c vṛtrásya cid vidád yéna márma tujánn ī́śānas tujatā́ kiyedhā́ḥ ‖<br />

1.061.07a asyéd u mātúḥ sávaneṣu sadyó maháḥ pitúm papivā́ñ cā́rv ánnā |<br />

1.061.07c muṣāyád víṣṇuḥ pacatáṃ sáhīyān vídhyad varāháṃ tiró ádrim ástā ‖<br />

1.061.08a asmā́ íd u gnā́ś cid devápatnīr índrāyārkám ahihátya ūvuḥ |<br />

1.061.08c pári dyā́vāpṛthivī́ jabhra urvī́ nā́sya té mahimā́nam pári ṣṭaḥ ‖<br />

1.061.09a asyéd evá prá ririce mahitváṃ divás pṛthivyā́ḥ páry antárikṣāt |<br />

1.061.09c svarā́ḻ índro dáma ā́ viśvágūrtaḥ svarír ámatro vavakṣe ráṇāya ‖<br />

1.061.10a asyéd evá śávasā śuṣántaṃ ví vṛścad vájreṇa vṛtrám índraḥ |<br />

1.061.10c gā́ ná vrāṇā́ avánīr amuñcad abhí śrávo dāváne sácetāḥ ‖<br />

1.061.11a asyéd u tveṣásā ranta síndhavaḥ pári yád vájreṇa sīm áyachat |<br />

1.061.11c īśānakṛ́d dāśúṣe daśasyán turvī́taye gādháṃ turváṇiḥ kaḥ ‖<br />

1.061.12a asmā́ íd u prá bharā tū́tujāno vṛtrā́ya vájram ī́śānaḥ kiyedhā́ḥ |<br />

1.061.12c gór ná párva ví radā tiraścéṣyann árṇāṃsy apā́ṃ carádhyai ‖<br />

1.061.13a asyéd u prá brūhi pūrvyā́ṇi turásya kármāṇi návya ukthaíḥ |<br />

1.061.13c yudhé yád iṣṇāná ā́yudhāny ṛghāyámāṇo niriṇā́ti śátrūn ‖<br />

1.061.14a asyéd u bhiyā́ giráyaś ca dṛḻhā́ dyā́vā ca bhū́mā janúṣas tujete |<br />

1.061.14c úpo venásya jóguvāna oṇíṃ sadyó bhuvad vīry/ya nodhā́ḥ ‖<br />

1.061.15a asmā́ íd u tyád ánu dāyy eṣām éko yád vavné bhū́rer ī́śānaḥ |<br />

1.061.15c praítaśaṃ sū́rye paspṛdhānáṃ saúvaśvye súṣvim āvad índraḥ ‖<br />

1.061.16a evā́ te hāriyojanā suvṛktī́ndra bráhmāṇi gótamāso akran |<br />

1.061.16c aíṣu viśvápeśasaṃ dhíyaṃ dhāḥ prātár makṣū́ dhiyā́vasur jagamyāt ‖<br />

1.062.01a prá manmahe śavasānā́ya śūṣám āṅgūṣáṃ gírvaṇase aṅgirasvát |<br />

1.062.01c suvṛktíbhi stuvatá ṛgmiyā́yā́rcāmārkáṃ náre víśrutāya ‖<br />

1.062.02a prá vo mahé máhi námo bharadhvam āṅgūṣyàṃ śavasānā́ya sā́ma |<br />

1.062.02c yénā naḥ pū́rve pitáraḥ padajñā́ árcanto áṅgiraso gā́ ávindan ‖<br />

1.062.03a índrasyā́ṅgirasāṃ ceṣṭaú vidát sarámā tánayāya dhāsím |<br />

1.062.03c bṛ́haspátir bhinád ádriṃ vidád gā́ḥ sám usríyābhir vāvaśanta náraḥ ‖<br />

1.062.04a sá suṣṭúbhā sá stubhā́ saptá vípraiḥ svaréṇā́driṃ svaryò návagvaiḥ |<br />

1.062.04c saraṇyúbhiḥ phaligám indra śakra valáṃ ráveṇa darayo dáśagvaiḥ ‖<br />

1.062.05a gṛṇānó áṅgirobhir dasma ví var uṣásā sū́ryeṇa góbhir ándhaḥ |<br />

1.062.05c ví bhū́myā aprathaya indra sā́nu divó rája úparam astabhāyaḥ ‖<br />

1.062.06a tád u práyakṣatamam asya kárma dasmásya cā́rutamam asti dáṃsaḥ |<br />

1.062.06c upahvaré yád úparā ápinvan mádhvarṇaso nadyàś cátasraḥ ‖<br />

1.062.07a dvitā́ ví vavre sanájā sán<strong>īḻe</strong> ayā́sya stávamānebhir arkaíḥ |<br />

1.062.07c bhágo ná méne paramé vyòmann ádhārayad ródasī sudáṃsāḥ ‖<br />

1.062.08a sanā́d dívam pári bhū́mā vírūpe punarbhúvā yuvatī́ svébhir évaiḥ |<br />

1.062.08c kṛṣṇébhir aktóṣā́ rúśadbhir vápurbhir ā́ carato anyā́nyā ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!