20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.113.16a úd īrdhvaṃ jīvó ásur na ā́gād ápa prā́gāt táma ā́ jyótir eti |<br />

1.113.16c ā́raik pánthāṃ yā́tave sū́ryāyā́ganma yátra pratiránta ā́yuḥ ‖<br />

1.113.17a syū́manā vācá úd iyarti váhni stávāno rebhá uṣáso vibhātī́ḥ |<br />

1.113.17c adyā́ tád ucha gṛṇaté maghony asmé ā́yur ní didīhi prajā́vat ‖<br />

1.113.18a yā́ gómatīr uṣásaḥ sárvavīrā vyuchánti dāśúṣe mártyāya |<br />

1.113.18c vāyór iva sūnṛ́tānām udarké tā́ aśvadā́ aśnavat somasútvā ‖<br />

1.113.19a mātā́ devā́nām áditer ánīkaṃ <strong>yajñásya</strong> ketúr bṛhatī́ ví bhāhi |<br />

1.113.19c praśastikṛ́d bráhmaṇe no vy ùchā́ no jáne janaya viśvavāre ‖<br />

1.113.20a yác citrám ápna uṣáso váhantījānā́ya śaśamānā́ya bhadrám |<br />

1.113.20c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ‖<br />

1.114.01a imā́ rudrā́ya taváse kapardíne kṣayádvīrāya prá bharāmahe matī́ḥ |<br />

1.114.01c yáthā śám ásad dvipáde cátuṣpade víśvam puṣṭáṃ grā́me asmínn anāturám ‖<br />

1.114.02a mṛḻā́ no rudrotá no máyas kṛdhi kṣayádvīrāya námasā vidhema te |<br />

1.114.02c yác cháṃ ca yóś ca mánur āyejé pitā́ tád aśyāma táva rudra práṇītiṣu ‖<br />

1.114.03a aśyā́ma te sumatíṃ devayajyáyā kṣayádvīrasya táva rudra mīḍhvaḥ |<br />

1.114.03c sumnāyánn íd víśo asmā́kam ā́ carā́riṣṭavīrā juhavāma te havíḥ ‖<br />

1.114.04a tveṣáṃ vayáṃ rudráṃ yajñasā́dhaṃ vaṅkúṃ kavím ávase ní hvayāmahe |<br />

1.114.04c āré asmád daívyaṃ héḻo asyatu sumatím íd vayám asyā́ vṛṇīmahe ‖<br />

1.114.05a divó varāhám aruṣáṃ kapardínaṃ tveṣáṃ rūpáṃ námasā ní hvayāmahe |<br />

1.114.05c háste bíbhrad bheṣajā́ vā́ryāṇi śárma várma chardír asmábhyaṃ yaṃsat ‖<br />

1.114.06a idám pitré marútām ucyate vácaḥ svādóḥ svā́dīyo rudrā́ya várdhanam |<br />

1.114.06c rā́svā ca no amṛta martabhójanaṃ tmáne tokā́ya tánayāya mṛḻa ‖<br />

1.114.07a mā́ no mahā́ntam utá mā́ no arbhakám mā́ na úkṣantam utá mā́ na ukṣitám |<br />

1.114.07c mā́ no vadhīḥ pitáram mótá mātáram mā́ naḥ priyā́s tanvò rudra rīriṣaḥ ‖<br />

1.114.08a mā́ nas toké tánaye mā́ na āyaú mā́ no góṣu mā́ no áśveṣu rīriṣaḥ |<br />

1.114.08c vīrā́n mā́ no rudra bhāmitó vadhīr havíṣmantaḥ sádam ít tvā havāmahe ‖<br />

1.114.09a úpa te stómān paśupā́ ivā́karaṃ rā́svā pitar marutāṃ sumnám asmé |<br />

1.114.09c bhadrā́ hí te sumatír mṛḻayáttamā́thā vayám áva ít te vṛṇīmahe ‖<br />

1.114.10a āré te goghnám utá pūruṣaghnáṃ kṣáyadvīra sumnám asmé te astu |<br />

1.114.10c mṛḻā́ ca no ádhi ca brūhi devā́dhā ca naḥ śárma yacha dvibárhāḥ ‖<br />

1.114.11a ávocāma námo asmā avasyávaḥ śṛṇótu no hávaṃ rudró marútvān |<br />

1.114.11c tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyaúḥ ‖<br />

1.115.01a citráṃ devā́nām úd agād ánīkaṃ cákṣur mitrásya váruṇasyāgnéḥ |<br />

1.115.01c ā́prā dyā́vāpṛthivī́ antárikṣaṃ sū́rya ātmā́ jágatas tasthúṣaś ca ‖<br />

1.115.02a sū́ryo devī́m uṣásaṃ rócamānām máryo ná yóṣām abhy èti paścā́t |<br />

1.115.02c yátrā náro devayánto yugā́ni vitanvaté práti bhadrā́ya bhadrám ‖<br />

1.115.03a bhadrā́ áśvā harítaḥ sū́ryasya citrā́ étagvā anumā́dyāsaḥ |<br />

1.115.03c namasyánto divá ā́ pṛṣṭhám asthuḥ pári dyā́vāpṛthivī́ yanti sadyáḥ ‖<br />

1.115.04a tát sū́ryasya devatváṃ tán mahitvám madhyā́ kártor vítataṃ sáṃ jabhāra |<br />

1.115.04c yadéd áyukta harítaḥ sadhásthād ā́d rā́trī vā́sas tanute simásmai ‖<br />

1.115.05a tán mitrásya váruṇasyābhicákṣe sū́ryo rūpáṃ kṛṇute dyór upásthe |<br />

1.115.05c anantám anyád rúśad asya pā́jaḥ kṛṣṇám anyád dharítaḥ sám bharanti ‖<br />

1.115.06a adyā́ devā úditā sū́ryasya nír áṃhasaḥ pipṛtā́ nír avadyā́t |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!