20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.144.05c dhánor ádhi praváta ā́ sá ṛṇvaty abhivrájadbhir vayúnā návādhita ‖<br />

1.144.06a tváṃ hy àgne divyásya rā́jasi tvám pā́rthivasya paśupā́ iva tmánā |<br />

1.144.06c énī ta eté bṛhatī́ abhiśríyā hiraṇyáyī vákvarī barhír āśāte ‖<br />

1.144.07a ágne juṣásva práti harya tád váco mándra svádhāva ṛ́tajāta súkrato |<br />

1.144.07c yó viśvátaḥ pratyáṅṅ ási darśató raṇváḥ sáṃdṛṣṭau pitumā́m̐ iva kṣáyaḥ ‖<br />

1.145.01a tám pṛchatā sá jagāmā sá veda sá cikitvā́m̐ īyate sā́ nv 0yate |<br />

1.145.01c tásmin santi praśíṣas tásminn iṣṭáyaḥ sá vā́jasya śávasaḥ śuṣmíṇas pátiḥ ‖<br />

1.145.02a tám ít pṛchanti ná simó ví pṛchati svéneva dhī́ro mánasā yád ágrabhīt |<br />

1.145.02c ná mṛṣyate prathamáṃ nā́paraṃ váco 'syá krátvā sacate ápradṛpitaḥ ‖<br />

1.145.03a tám íd gachanti juhvàs tám árvatīr víśvāny ékaḥ śṛṇavad vácāṃsi me |<br />

1.145.03c purupraiṣás táturir yajñasā́dhanó 'chidrotiḥ śíśur ā́datta sáṃ rábhaḥ ‖<br />

1.145.04a upasthā́yaṃ carati yát samā́rata sadyó jātás tatsāra yújyebhiḥ |<br />

1.145.04c abhí śvāntám mṛśate nāndyè mudé yád īṃ gáchanty uśatī́r apiṣṭhitám ‖<br />

1.145.05a sá īm mṛgó ápyo vanargúr úpa tvacy ùpamásyāṃ ní dhāyi |<br />

1.145.05c vy àbravīd vayúnā mártyebhyo 'gnír vidvā́m̐ ṛtacíd dhí satyáḥ ‖<br />

1.146.01a trimūrdhā́naṃ saptáraśmiṃ gṛṇīṣé 'nūnam <strong>agním</strong> pitrór upásthe |<br />

1.146.01c niṣattám asya cárato dhruvásya víśvā divó rocanā́paprivā́ṃsam ‖<br />

1.146.02a ukṣā́ mahā́m̐ abhí vavakṣa ene ajáras tasthāv itáūtir ṛṣváḥ |<br />

1.146.02c urvyā́ḥ padó ní dadhāti sā́nau rihánty ū́dho aruṣā́so asya ‖<br />

1.146.03a samānáṃ vatsám abhí saṃcárantī víṣvag dhenū́ ví carataḥ suméke |<br />

1.146.03c anapavṛjyā́m̐ ádhvano mímāne víśvān kétām̐ ádhi mahó dádhāne ‖<br />

1.146.04a dhī́rāsaḥ padáṃ kaváyo nayanti nā́nā hṛdā́ rákṣamāṇā ajuryám |<br />

1.146.04c síṣāsantaḥ páry apaśyanta síndhum āvír ebhyo abhavat sū́ryo nṝ́n ‖<br />

1.146.05a didṛkṣéṇyaḥ pári kā́ṣṭhāsu jénya īḻényo mahó árbhāya jīváse |<br />

1.146.05c purutrā́ yád ábhavat sū́r áhaibhyo gárbhebhyo maghávā viśvádarśataḥ ‖<br />

1.147.01a kathā́ te agne śucáyanta āyór dadāśúr vā́jebhir āśuṣāṇā́ḥ |<br />

1.147.01c ubhé yát toké tánaye dádhānā ṛtásya sā́man raṇáyanta devā́ḥ ‖<br />

1.147.02a bódhā me asyá vácaso yaviṣṭha máṃhiṣṭhasya prábhṛtasya svadhāvaḥ |<br />

1.147.02c pī́yati tvo ánu tvo gṛṇāti vandā́rus te tanvàṃ vande agne ‖<br />

1.147.03a yé pāyávo māmateyáṃ te agne páśyanto andháṃ duritā́d árakṣan |<br />

1.147.03c rarákṣa tā́n sukṛ́to viśvávedā dípsanta íd ripávo nā́ha debhuḥ ‖<br />

1.147.04a yó no agne árarivām̐ aghāyúr arātīvā́ marcáyati dvayéna |<br />

1.147.04c mántro gurúḥ púnar astu só asmā ánu mṛkṣīṣṭa tanvàṃ duruktaíḥ ‖<br />

1.147.05a utá vā yáḥ sahasya pravidvā́n márto mártam marcáyati dvayéna |<br />

1.147.05c átaḥ pāhi stavamāna stuvántam ágne mā́kir no duritā́ya dhāyīḥ ‖<br />

1.148.01a máthīd yád īṃ viṣṭó mātaríśvā hótāraṃ viśvā́psuṃ viśvádevyam |<br />

1.148.01c ní yáṃ dadhúr manuṣy/su vikṣú svàr ṇá citráṃ vápuṣe vibhā́vam ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!