20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.084.10c yā́ índreṇa sayā́varīr vṛ́ṣṇā mádanti śobháse vásvīr ánu svarā́jyam ‖<br />

1.084.11a tā́ asya pṛśanāyúvaḥ sómaṃ śrīṇanti pṛ́śnayaḥ |<br />

1.084.11c priyā́ índrasya dhenávo vájraṃ hinvanti sā́yakaṃ vásvīr ánu svarā́jyam ‖<br />

1.084.12a tā́ asya námasā sáhaḥ saparyánti prácetasaḥ |<br />

1.084.12c vratā́ny asya saścire purū́ṇi pūrvácittaye vásvīr ánu svarā́jyam ‖<br />

1.084.13a índro dadhīcó asthábhir vṛtrā́ṇy ápratiṣkutaḥ |<br />

1.084.13c jaghā́na navatī́r náva ‖<br />

1.084.14a ichánn áśvasya yác chíraḥ párvateṣv ápaśritam |<br />

1.084.14c tád vidac charyaṇā́vati ‖<br />

1.084.15a átrā́ha gór amanvata nā́ma tváṣṭur apīcyàm |<br />

1.084.15c itthā́ candrámaso gṛhé ‖<br />

1.084.16a kó adyá yuṅkte dhurí gā́ ṛtásya śímīvato bhāmíno durhṛṇāyū́n |<br />

1.084.16c āsánniṣūn hṛtsváso mayobhū́n yá eṣām bhṛtyā́m ṛṇádhat sá jīvāt ‖<br />

1.084.17a ká īṣate tujyáte kó bibhāya kó maṃsate sántam índraṃ kó ánti |<br />

1.084.17c kás tokā́ya ká íbhāyotá rāyé 'dhi bravat tanvè kó jánāya ‖<br />

1.084.18a kó <strong>agním</strong> īṭṭe havíṣā ghṛténa srucā́ yajātā ṛtúbhir dhruvébhiḥ |<br />

1.084.18c kásmai devā́ ā́ vahān āśú hóma kó maṃsate vītíhotraḥ sudeváḥ ‖<br />

1.084.19a tvám aṅgá prá śaṃsiṣo deváḥ śaviṣṭha mártyam |<br />

1.084.19c ná tvád anyó maghavann asti marḍiténdra brávīmi te vácaḥ ‖<br />

1.084.20a mā́ te rā́dhāṃsi mā́ ta ūtáyo vaso 'smā́n kádā canā́ dabhan |<br />

1.084.20c víśvā ca na upamimīhí mānuṣa vásūni carṣaṇíbhya ā́ ‖<br />

1.085.01a prá yé śúmbhante jánayo ná sáptayo yā́man rudrásya sūnávaḥ sudáṃsasaḥ |<br />

1.085.01c ródasī hí marútaś cakriré vṛdhé mádanti vīrā́ vidátheṣu ghṛ́ṣvayaḥ ‖<br />

1.085.02a tá ukṣitā́so mahimā́nam āśata diví rudrā́so ádhi cakrire sádaḥ |<br />

1.085.02c árcanto arkáṃ janáyanta indriyám ádhi śríyo dadhire pṛ́śnimātaraḥ ‖<br />

1.085.03a gómātaro yác chubháyante añjíbhis tanū́ṣu śubhrā́ dadhire virúkmataḥ |<br />

1.085.03c bā́dhante víśvam abhimātínam ápa vártmāny eṣām ánu rīyate ghṛtám ‖<br />

1.085.04a ví yé bhrā́jante súmakhāsa ṛṣṭíbhiḥ pracyāváyanto ácyutā cid ójasā |<br />

1.085.04c manojúvo yán maruto rátheṣv ā́ vṛ́ṣavrātāsaḥ pṛ́ṣatīr áyugdhvam ‖<br />

1.085.05a prá yád rátheṣu pṛ́ṣatīr áyugdhvaṃ vā́je ádrim maruto raṃháyantaḥ |<br />

1.085.05c utā́ruṣásya ví ṣyanti dhā́rāś cármevodábhir vy ùndanti bhū́ma ‖<br />

1.085.06a ā́ vo vahantu sáptayo raghuṣyádo raghupátvānaḥ prá jigāta bāhúbhiḥ |<br />

1.085.06c sī́datā́ barhír urú vaḥ sádas kṛtám mādáyadhvam maruto mádhvo ándhasaḥ ‖<br />

1.085.07a tè 'vardhanta svátavaso mahitvanā́ nā́kaṃ tasthúr urú cakrire sádaḥ |<br />

1.085.07c víṣṇur yád dhā́vad vṛ́ṣaṇam madacyútaṃ váyo ná sīdann ádhi barhíṣi priyé ‖<br />

1.085.08a śū́rā ivéd yúyudhayo ná jágmayaḥ śravasyávo ná pṛ́tanāsu yetire |<br />

1.085.08c bháyante víśvā bhúvanā marúdbhyo rā́jāna iva tveṣásaṃdṛśo náraḥ ‖<br />

1.085.09a tváṣṭā yád vájraṃ súkṛtaṃ hiraṇyáyaṃ sahásrabhṛṣṭiṃ svápā ávartayat |<br />

1.085.09c dhattá índro náry ápāṃsi kártavé 'han vṛtráṃ nír apā́m aubjad arṇavám ‖<br />

1.085.10a ūrdhváṃ nunudre 'vatáṃ tá ójasā dādṛhāṇáṃ cid bibhidur ví párvatam |<br />

1.085.10c dhámanto vāṇám marútaḥ sudā́navo máde sómasya ráṇyāni cakrire ‖<br />

1.085.11a jihmáṃ nunudre 'vatáṃ táyā diśā́siñcann útsaṃ gótamāya tṛṣṇáje |<br />

1.085.11c ā́ gachantīm ávasā citrábhānavaḥ kā́maṃ víprasya tarpayanta dhā́mabhiḥ ‖<br />

1.085.12a yā́ vaḥ śárma śaśamānā́ya sánti tridhā́tūni dāśúṣe yachatā́dhi |<br />

1.085.12c asmábhyaṃ tā́ni maruto ví yanta rayíṃ no dhatta vṛṣaṇaḥ suvī́ram ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!