20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

sutā́sa udbhídaḥ |<br />

1.139.06d té tvā mandantu dāváne mahé citrā́ya rā́dhase |<br />

1.139.06f gīrbhír girvāha stávamāna ā́ gahi sumṛḻīkó na ā́ gahi ‖<br />

1.139.07a ó ṣū́ ṇo agne śṛṇuhi tvám īḻitó devébhyo bravasi yajñíyebhyo rā́jabhyo<br />

yajñíyebhyaḥ |<br />

1.139.07d yád dha tyā́m áṅgirobhyo dhenúṃ devā ádattana |<br />

1.139.07f ví tā́ṃ duhre aryamā́ kartárī sácām̐ eṣá tā́ṃ veda me sácā ‖<br />

1.139.08a mó ṣú vo asmád abhí tā́ni paúṃsyā sánā bhūvan dyumnā́ni mótá jāriṣur asmát<br />

purótá jāriṣuḥ |<br />

1.139.08d yád vaś citráṃ yugé-yuge návyaṃ ghóṣād ámartyam |<br />

1.139.08f asmā́su tán maruto yác ca duṣṭáraṃ didhṛtā́ yác ca duṣṭáram ‖<br />

1.139.09a dadhyáṅ ha me janúṣam pū́rvo áṅgirāḥ priyámedhaḥ káṇvo átrir mánur vidus<br />

té me pū́rve mánur viduḥ |<br />

1.139.09d téṣāṃ devéṣv ā́yatir asmā́kaṃ téṣu nā́bhayaḥ |<br />

1.139.09f téṣām padéna máhy ā́ name giréndrāgnī́ ā́ name girā́ ‖<br />

1.139.10a hótā yakṣad vaníno vanta vā́ryam bṛ́haspátir yajati vená ukṣábhiḥ<br />

puruvā́rebhir ukṣábhiḥ |<br />

1.139.10d jagṛbhmā́ dūráādiśaṃ ślókam ádrer ádha tmánā |<br />

1.139.10f ádhārayad araríndāni sukrátuḥ purū́ sádmāni sukrátuḥ ‖<br />

1.139.11a yé devāso divy ékādaśa sthá pṛthivyā́m ádhy ékādaśa sthá |<br />

1.139.11c apsukṣíto mahinaíkādaśa sthá té devāso yajñám imáṃ juṣadhvam ‖<br />

1.140.01a vediṣáde priyádhāmāya sudyúte dhāsím iva prá bharā yónim agnáye |<br />

1.140.01c vástreṇeva vāsayā mánmanā śúciṃ jyotī́rathaṃ śukrávarṇaṃ tamohánam ‖<br />

1.140.02a abhí dvijánmā trivṛ́d ánnam ṛjyate saṃvatsaré vāvṛdhe jagdhám ī púnaḥ |<br />

1.140.02c anyásyāsā́ jihváyā jényo vṛ́ṣā ny ànyéna vaníno mṛṣṭa vāraṇáḥ ‖<br />

1.140.03a kṛṣṇaprútau vevijé asya sakṣítā ubhā́ tarete abhí mātárā śíśum |<br />

1.140.03c prācā́jihvaṃ dhvasáyantaṃ tṛṣucyútam ā́ sā́cyaṃ kúpayaṃ várdhanam pitúḥ ‖<br />

1.140.04a mumukṣvò mánave mānavasyaté raghudrúvaḥ kṛṣṇásītāsa ū júvaḥ |<br />

1.140.04c asamanā́ ajirā́so raghuṣyádo vā́tajūtā úpa yujyanta āśávaḥ ‖<br />

1.140.05a ā́d asya té dhvasáyanto vṛ́therate kṛṣṇám ábhvam máhi várpaḥ kárikrataḥ |<br />

1.140.05c yát sīm mahī́m avánim prā́bhí mármṛśad abhiśvasán stanáyann éti nā́nadat ‖<br />

1.140.06a bhū́ṣan ná yó 'dhi babhrū́ṣu námnate vṛ́ṣeva pátnīr abhy èti róruvat |<br />

1.140.06c ojāyámānas tanvàś ca śumbhate bhīmó ná śṛ́ṅgā davidhāva durgṛ́bhiḥ ‖<br />

1.140.07a sá saṃstíro viṣṭíraḥ sáṃ gṛbhāyati jānánn evá jānatī́r nítya ā́ śaye |<br />

1.140.07c púnar vardhante ápi yanti devyàm anyád várpaḥ pitróḥ kṛṇvate sácā ‖<br />

1.140.08a tám agrúvaḥ keśínīḥ sáṃ hí rebhirá ūrdhvā́s tasthur mamrúṣīḥ prā́yáve púnaḥ |<br />

1.140.08c tā́sāṃ jarā́m pramuñcánn eti nā́nadad ásum páraṃ janáyañ jīvám ástṛtam ‖<br />

1.140.09a adhīvāsám pári mātū́ rihánn áha tuvigrébhiḥ sátvabhir yāti ví jráyaḥ |<br />

1.140.09c váyo dádhat padváte rérihat sádā́nu śyénī sacate vartanī́r áha ‖<br />

1.140.10a asmā́kam agne maghávatsu dīdihy ádha śvásīvān vṛṣabhó dámūnāḥ |<br />

1.140.10c avā́syā śíśumatīr adīder vármeva yutsú parijárbhurāṇaḥ ‖<br />

1.140.11a idám agne súdhitaṃ dúrdhitād ádhi priyā́d u cin mánmanaḥ préyo astu te |<br />

1.140.11c yát te śukráṃ tanvò rócate śúci ténāsmábhyaṃ vanase rátnam ā́ tvám ‖<br />

1.140.12a ráthāya nā́vam utá no gṛhā́ya nítyāritrām padvátīṃ rāsy agne |<br />

1.140.12c asmā́kaṃ vīrā́m̐ utá no maghóno jánāṃś ca yā́ pāráyāc chárma yā́ ca ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!