20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.185.06c dadhā́te yé amṛ́taṃ suprátīke dyā́vā rákṣatam pṛthivī no ábhvāt ‖<br />

1.185.07a urvī́ pṛthvī́ bahulé dūréante úpa bruve námasā yajñé asmín |<br />

1.185.07c dadhā́te yé subháge suprátūrtī dyā́vā rákṣatam pṛthivī no ábhvāt ‖<br />

1.185.08a devā́n vā yác cakṛmā́ kác cid ā́gaḥ sákhāyaṃ vā sádam íj jā́spatiṃ vā |<br />

1.185.08c iyáṃ dhī́r bhūyā avayā́nam eṣāṃ dyā́vā rákṣatam pṛthivī no ábhvāt ‖<br />

1.185.09a ubhā́ śáṃsā náryā mā́m aviṣṭām ubhé mā́m ūtī́ ávasā sacetām |<br />

1.185.09c bhū́ri cid aryáḥ sudā́starāyeṣā́ mádanta iṣayema devāḥ ‖<br />

1.185.10a ṛtáṃ divé tád avocam pṛthivyā́ abhiśrāvā́ya prathamáṃ sumedhā́ḥ |<br />

1.185.10c pātā́m avadyā́d duritā́d abhī́ke pitā́ mātā́ ca rakṣatām ávobhiḥ ‖<br />

1.185.11a idáṃ dyāvāpṛthivī satyám astu pítar mā́tar yád ihópabruvé vām |<br />

1.185.11c bhūtáṃ devā́nām avamé ávobhir vidyā́meṣáṃ vṛjánaṃ jīrádānum ‖<br />

1.186.01a ā́ na íḻābhir vidáthe suśastí viśvā́naraḥ savitā́ devá etu |<br />

1.186.01c ápi yáthā yuvāno mátsathā no víśvaṃ jágad abhipitvé manīṣā́ ‖<br />

1.186.02a ā́ no víśva ā́skrā gamantu devā́ mitró aryamā́ váruṇaḥ sajóṣāḥ |<br />

1.186.02c bhúvan yáthā no víśve vṛdhā́saḥ káran suṣā́hā vithuráṃ ná śávaḥ ‖<br />

1.186.03a préṣṭhaṃ vo átithiṃ gṛṇīṣe 'gníṃ śastíbhis turváṇiḥ sajóṣāḥ |<br />

1.186.03c ásad yáthā no váruṇaḥ sukīrtír íṣaś ca parṣad arigūrtáḥ sūríḥ ‖<br />

1.186.04a úpa va éṣe námasā jigīṣóṣā́sānáktā sudúgheva dhenúḥ |<br />

1.186.04c samāné áhan vimímāno arkáṃ víṣurūpe páyasi sásminn ū́dhan ‖<br />

1.186.05a utá nó 'hir budhnyò máyas kaḥ śíśuṃ ná pipyúṣīva veti síndhuḥ |<br />

1.186.05c yéna nápātam apā́ṃ junā́ma manojúvo vṛ́ṣaṇo yáṃ váhanti ‖<br />

1.186.06a utá na īṃ tváṣṭā́ gantv áchā smát sūríbhir abhipitvé sajóṣāḥ |<br />

1.186.06c ā́ vṛtrahéndraś carṣaṇiprā́s tuvíṣṭamo narā́ṃ na ihá gamyāḥ ‖<br />

1.186.07a utá na īm matáyó 'śvayogāḥ śíśuṃ ná gā́vas táruṇaṃ rihanti |<br />

1.186.07c tám īṃ gíro jánayo ná pátnīḥ surabhíṣṭamaṃ narā́ṃ nasanta ‖<br />

1.186.08a utá na īm marúto vṛddhásenāḥ smád ródasī sámanasaḥ sadantu |<br />

1.186.08c pṛ́ṣadaśvāso 'vánayo ná ráthā riśā́daso mitrayújo ná devā́ḥ ‖<br />

1.186.09a prá nú yád eṣām mahinā́ cikitré prá yuñjate prayújas té suvṛktí |<br />

1.186.09c ádha yád eṣāṃ sudíne ná śárur víśvam ériṇam pruṣāyánta sénāḥ ‖<br />

1.186.10a pró aśvínāv ávase kṛṇudhvam prá pūṣáṇaṃ svátavaso hí sánti |<br />

1.186.10c adveṣó víṣṇur vā́ta ṛbhukṣā́ áchā sumnā́ya vavṛtīya devā́n ‖<br />

1.186.11a iyáṃ sā́ vo asmé dī́dhitir yajatrā apiprā́ṇī ca sádanī ca bhūyāḥ |<br />

1.186.11c ní yā́ devéṣu yátate vasūyúr vidyā́meṣáṃ vṛjánaṃ jīrádānum ‖<br />

1.187.01a pitúṃ nú stoṣam mahó dharmā́ṇaṃ táviṣīm |<br />

1.187.01c yásya tritó vy ójasā vṛtráṃ víparvam ardáyat ‖<br />

1.187.02a svā́do pito mádho pito vayáṃ tvā vavṛmahe |<br />

1.187.02c asmā́kam avitā́ bhava ‖<br />

1.187.03a úpa naḥ pitav ā́ cara śiváḥ śivā́bhir ūtíbhiḥ |<br />

1.187.03c mayobhúr adviṣeṇyáḥ sákhā suśévo ádvayāḥ ‖<br />

1.187.04a táva tyé pito rásā rájāṃsy ánu víṣṭhitāḥ |<br />

1.187.04c diví vā́tā iva śritā́ḥ ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!