20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

1.163.11a táva śárīram patayiṣṇv àrvan táva cittáṃ vā́ta iva dhrájīmān |<br />

1.163.11c táva śṛ́ṅgāṇi víṣṭhitā purutrā́raṇyeṣu járbhurāṇā caranti ‖<br />

1.163.12a úpa prā́gāc chásanaṃ vājy árvā devadrī́cā mánasā dī́dhyānaḥ |<br />

1.163.12c ajáḥ puró nīyate nā́bhir asyā́nu paścā́t kaváyo yanti rebhā́ḥ ‖<br />

1.163.13a úpa prā́gāt paramáṃ yát sadhástham árvām̐ áchā pitáram mātáraṃ ca |<br />

1.163.13c adyā́ devā́ñ júṣṭatamo hí gamyā́ áthā́ śāste dāśúṣe vā́ryāṇi ‖<br />

1.164.01a asyá vāmásya palitásya hótus tásya bhrā́tā madhyamó asty áśnaḥ |<br />

1.164.01c tṛtī́yo bhrā́tā ghṛtápṛṣṭho asyā́trāpaśyaṃ viśpátiṃ saptáputram ‖<br />

1.164.02a saptá yuñjanti rátham ékacakram éko áśvo vahati saptánāmā |<br />

1.164.02c trinā́bhi cakrám ajáram anarváṃ yátremā́ víśvā bhúvanā́dhi tasthúḥ ‖<br />

1.164.03a imáṃ rátham ádhi yé saptá tasthúḥ saptácakraṃ saptá vahanty áśvāḥ |<br />

1.164.03c saptá svásāro abhí sáṃ navante yátra gávāṃ níhitā saptá nā́ma ‖<br />

1.164.04a kó dadarśa prathamáṃ jā́yamānam asthanvántaṃ yád anasthā́ bíbharti |<br />

1.164.04c bhū́myā ásur ásṛg ātmā́ kvà svit kó vidvā́ṃsam úpa gāt práṣṭum etát ‖<br />

1.164.05a pā́kaḥ pṛchāmi mánasā́vijānan devā́nām enā́ níhitā padā́ni |<br />

1.164.05c vatsé baṣkáyé 'dhi saptá tántūn ví tatnire kaváya ótavā́ u ‖<br />

1.164.06a ácikitvāñ cikitúṣaś cid átra kavī́n pṛchāmi vidmáne ná vidvā́n |<br />

1.164.06c ví yás tastámbha ṣáḻ imā́ rájāṃsy ajásya rūpé kím ápi svid ékam ‖<br />

1.164.07a ihá bravītu yá īm aṅgá védāsyá vāmásya níhitam padáṃ véḥ |<br />

1.164.07c śīrṣṇáḥ kṣīráṃ duhrate gā́vo asya vavríṃ vásānā udakám padā́puḥ ‖<br />

1.164.08a mātā́ pitáram ṛtá ā́ babhāja dhīty ágre mánasā sáṃ hí jagmé |<br />

1.164.08c sā́ bībhatsúr gárbharasā níviddhā námasvanta íd upavākám īyuḥ ‖<br />

1.164.09a yuktā́ mātā́sīd dhurí dákṣiṇāyā átiṣṭhad gárbho vṛjanī́ṣv antáḥ |<br />

1.164.09c ámīmed vatsó ánu gā́m apaśyad viśvarūpyàṃ triṣú yójaneṣu ‖<br />

1.164.10a tisró mātṝ́s trī́n pitṝ́n bíbhrad éka ūrdhvás tasthau ném áva glāpayanti |<br />

1.164.10c mantráyante divó amúṣya pṛṣṭhé viśvavídaṃ vā́cam áviśvaminvām ‖<br />

1.164.11a dvā́daśāraṃ nahí táj járāya várvarti cakrám pári dyā́m ṛtásya |<br />

1.164.11c ā́ putrā́ agne mithunā́so átra saptá śatā́ni viṃśatíś ca tasthuḥ ‖<br />

1.164.12a páñcapādam pitáraṃ dvā́daśākṛtiṃ divá āhuḥ páre árdhe purīṣíṇam |<br />

1.164.12c áthemé anyá úpare vicakṣaṇáṃ saptácakre ṣáḻara āhur árpitam ‖<br />

1.164.13a páñcāre cakré parivártamāne tásminn ā́ tasthur bhúvanāni víśvā |<br />

1.164.13c tásya nā́kṣas tapyate bhū́ribhāraḥ sanā́d evá ná śīryate sánābhiḥ ‖<br />

1.164.14a sánemi cakrám ajáraṃ ví vāvṛta uttānā́yāṃ dáśa yuktā́ vahanti |<br />

1.164.14c sū́ryasya cákṣū rájasaity ā́vṛtaṃ tásminn ā́rpitā bhúvanāni víśvā ‖<br />

1.164.15a sākaṃjā́nāṃ saptátham āhur ekajáṃ ṣáḻ íd yamā́ ṛ́ṣayo devajā́ íti |<br />

1.164.15c téṣām iṣṭā́ni víhitāni dhāmaśá sthātré rejante víkṛtāni rūpaśáḥ ‖<br />

1.164.16a stríyaḥ satī́s tā́m̐ u me puṃsá āhuḥ páśyad akṣaṇvā́n ná ví cetad andháḥ |<br />

1.164.16c kavír yáḥ putráḥ sá īm ā́ ciketa yás tā́ vijānā́t sá pitúṣ pitā́sat ‖<br />

1.164.17a aváḥ páreṇa pará enā́vareṇa padā́ vatsám bíbhratī gaúr úd asthāt |<br />

1.164.17c sā́ kadrī́cī káṃ svid árdham párāgāt kvà svit sūte nahí yūthé antáḥ ‖<br />

1.164.18a aváḥ páreṇa pitáraṃ yó asyānuvéda pará enā́vareṇa |<br />

1.164.18c kavīyámānaḥ ká ihá prá vocad <strong>devám</strong> mánaḥ kúto ádhi prájātam ‖<br />

1.164.19a yé arvā́ñcas tā́m̐ u párāca āhur yé párāñcas tā́m̐ u arvā́ca āhuḥ |<br />

1.164.19c índraś ca yā́ cakráthuḥ soma tā́ni dhurā́ ná yuktā́ rájaso vahanti ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!