20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.005.01c sákhāya stómavāhasaḥ ‖<br />

1.005.02a purūtámam purūṇā́m ī́śānaṃ vā́ryāṇām |<br />

1.005.02c índraṃ sóme sácā suté ‖<br />

1.005.03a sá ghā no yóga ā́ bhuvat sá rāyé sá púraṃdhyām |<br />

1.005.03c gámad vā́jebhir ā́ sá naḥ ‖<br />

1.005.04a yásya saṃsthé ná vṛṇváte hárī samátsu śátravaḥ |<br />

1.005.04c tásmā índrāya gāyata ‖<br />

1.005.05a sutapā́vne sutā́ imé śúcayo yanti vītáye |<br />

1.005.05c sómāso dádhyāśiraḥ ‖<br />

1.005.06a tváṃ sutásya pītáye sadyó vṛddhó ajāyathāḥ |<br />

1.005.06c índra jyaíṣṭhyāya sukrato ‖<br />

1.005.07a ā́ tvā viśantv āśávaḥ sómāsa indra girvaṇaḥ |<br />

1.005.07c śáṃ te santu prácetase ‖<br />

1.005.08a tvā́ṃ stómā avīvṛdhan tvā́m ukthā́ śatakrato |<br />

1.005.08c tvā́ṃ vardhantu no gíraḥ ‖<br />

1.005.09a ákṣitotiḥ saned imáṃ vā́jam índraḥ sahasríṇam |<br />

1.005.09c yásmin víśvāni paúṃsyā ‖<br />

1.005.10a mā́ no mártā abhí druhan tanū́nām indra girvaṇaḥ |<br />

1.005.10c ī́śāno yavayā vadhám ‖<br />

1.006.01a yuñjánti bradhnám aruṣáṃ cárantam pári tasthúṣaḥ |<br />

1.006.01c rócante rocanā́ diví ‖<br />

1.006.02a yuñjánty asya kā́myā hárī vípakṣasā ráthe |<br />

1.006.02c śóṇā dhṛṣṇū́ nṛvā́hasā ‖<br />

1.006.03a ketúṃ kṛṇvánn aketáve péśo maryā apeśáse |<br />

1.006.03c sám uṣádbhir ajāyathāḥ ‖<br />

1.006.04a ā́d áha svadhā́m ánu púnar garbhatvám eriré |<br />

1.006.04c dádhānā nā́ma yajñíyam ‖<br />

1.006.05a vīḻú cid ārujatnúbhir gúhā cid indra váhnibhiḥ |<br />

1.006.05c ávinda usríyā ánu ‖<br />

1.006.06a devayánto yáthā matím áchā vidádvasuṃ gíraḥ |<br />

1.006.06c mahā́m anūṣata śrutám ‖<br />

1.006.07a índreṇa sáṃ hí dṛ́kṣase saṃjagmānó ábibhyuṣā |<br />

1.006.07c mandū́ samānávarcasā ‖<br />

1.006.08a anavadyaír abhídyubhir makháḥ sáhasvad arcati |<br />

1.006.08c gaṇaír índrasya kā́myaiḥ ‖<br />

1.006.09a átaḥ parijmann ā́ gahi divó vā rocanā́d ádhi |<br />

1.006.09c sám asminn ṛñjate gíraḥ ‖<br />

1.006.10a itó vā sātím ī́mahe divó vā pā́rthivād ádhi |<br />

1.006.10c índram mahó vā rájasaḥ ‖<br />

1.007.01a índram íd gāthíno bṛhád índram arkébhir arkíṇaḥ |<br />

1.007.01c índraṃ vā́ṇīr anūṣata ‖<br />

1.007.02a índra íd dháryoḥ sácā sámmiśla ā́ vacoyújā |

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!