20.07.2013 Views

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

1.001.01a agním īḻe puróhitaṃ yajñásya devám ṛtvíjam - Linguistics

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

1.154.06c átrā́ha tád urugāyásya vṛ́ṣṇaḥ paramám padám áva bhāti bhū́ri ‖<br />

1.155.01a prá vaḥ pā́ntam ándhaso dhiyāyaté mahé śū́rāya víṣṇave cārcata |<br />

1.155.01c yā́ sā́nuni párvatānām ádābhyā mahás tasthátur árvateva sādhúnā ‖<br />

1.155.02a tveṣám itthā́ samáraṇaṃ śímīvator índrāviṣṇū sutapā́ vām uruṣyati |<br />

1.155.02c yā́ mártyāya pratidhīyámānam ít kṛśā́nor ástur asanā́m uruṣyáthaḥ ‖<br />

1.155.03a tā́ īṃ vardhanti máhy asya paúṃsyaṃ ní mātárā nayati rétase bhujé |<br />

1.155.03c dádhāti putró 'varam páram pitúr nā́ma tṛtī́yam ádhi rocané diváḥ ‖<br />

1.155.04a tát-tad íd asya paúṃsyaṃ gṛṇīmasīnásya trātúr avṛkásya mīḻhúṣaḥ |<br />

1.155.04c yáḥ pā́rthivāni tribhír íd vígāmabhir urú krámiṣṭorugāyā́ya jīváse ‖<br />

1.155.05a dvé íd asya krámaṇe svardṛ́śo 'bhikhyā́ya mártyo bhuraṇyati |<br />

1.155.05c tṛtī́yam asya nákir ā́ dadharṣati váyaś caná patáyantaḥ patatríṇaḥ ‖<br />

1.155.06a catúrbhiḥ sākáṃ navatíṃ ca nā́mabhiś cakráṃ ná vṛttáṃ vyátīm̐r avīvipat |<br />

1.155.06c bṛháccharīro vimímāna ṛ́kvabhir yúvā́kumāraḥ práty ety āhavám ‖<br />

1.156.01a bhávā mitró ná śévyo ghṛtā́sutir víbhūtadyumna evayā́ u sapráthāḥ |<br />

1.156.01c ádhā te viṣṇo vidúṣā cid árdhya stómo yajñáś ca rā́dhyo havíṣmatā ‖<br />

1.156.02a yáḥ pūrvyā́ya vedháse návīyase sumájjānaye víṣṇave dádāśati |<br />

1.156.02c yó jātám asya maható máhi brávat séd u śrávobhir yújyaṃ cid abhy àsat ‖<br />

1.156.03a tám u stotāraḥ pūrvyáṃ yáthā vidá ṛtásya gárbhaṃ janúṣā pipartana |<br />

1.156.03c ā́sya jānánto nā́ma cid vivaktana mahás te viṣṇo sumatím bhajāmahe ‖<br />

1.156.04a tám asya rā́jā váruṇas tám aśvínā krátuṃ sacanta mā́rutasya vedhásaḥ |<br />

1.156.04c dādhā́ra dákṣam uttamám aharvídaṃ vrajáṃ ca víṣṇuḥ sákhivām̐ aporṇuté ‖<br />

1.156.05a ā́ yó vivā́ya sacáthāya daívya índrāya víṣṇuḥ sukṛ́te sukṛ́ttaraḥ |<br />

1.156.05c vedhā́ ajinvat triṣadhasthá ā́ryam ṛtásya bhāgé yájamānam ā́bhajat ‖<br />

1.157.01a ábodhy agnír jmá úd eti sū́ryo vy ùṣā́ś candrā́ mahy /vo arcíṣā |<br />

1.157.01c ā́yukṣātām aśvínā yā́tave rátham prā́sāvīd deváḥ savitā́ jágat pṛ́thak ‖<br />

1.157.02a yád yuñjā́the vṛ́ṣaṇam aśvinā ráthaṃ ghṛténa no mádhunā kṣatrám ukṣatam |<br />

1.157.02c asmā́kam bráhma pṛ́tanāsu jinvataṃ vayáṃ dhánā śū́rasātā bhajemahi ‖<br />

1.157.03a arvā́ṅ tricakró madhuvā́hano rátho jīrā́śvo aśvínor yātu súṣṭutaḥ |<br />

1.157.03c trivandhuró maghávā viśvásaubhagaḥ śáṃ na ā́ vakṣad dvipáde cátuṣpade ‖<br />

1.157.04a ā́ na ū́rjaṃ vahatam aśvinā yuvám mádhumatyā naḥ káśayā mimikṣatam |<br />

1.157.04c prā́yus tā́riṣṭaṃ nī́ rápāṃsi mṛkṣataṃ sédhataṃ dvéṣo bhávataṃ sacābhúvā ‖<br />

1.157.05a yuváṃ ha gárbhaṃ jágatīṣu dhattho yuváṃ víśveṣu bhúvaneṣv antáḥ |<br />

1.157.05c yuvám agníṃ ca vṛṣaṇāv apáś ca vánaspátīm̐r aśvināv aírayethām ‖<br />

1.157.06a yuváṃ ha stho bhiṣájā bheṣajébhir átho ha stho rathy/ rā́thyebhiḥ |<br />

1.157.06c átho ha kṣatrám ádhi dhattha ugrā yó vāṃ havíṣmān mánasā dadā́śa ‖<br />

1.158.01a vásū rudrā́ purumántū vṛdhántā daśasyátaṃ no vṛṣaṇāv abhíṣṭau |<br />

1.158.01c dásrā ha yád rékṇa aucathyó vām prá yát sasrā́the ákavābhir ūtī́ ‖

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!