31.07.2014 Views

Mahaparinibbanasuttam (DN 16) - Ancient Buddhist Texts

Mahaparinibbanasuttam (DN 16) - Ancient Buddhist Texts

Mahaparinibbanasuttam (DN 16) - Ancient Buddhist Texts

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

The Sixth Chapter for Recitation - 242<br />

Atha kho Rājā Māgadho Ajātasattu Vedehiputto,<br />

Then the Magadhan King Ajātasattu, the son of Lady Wisdom,<br />

Rājagahe Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca akāsi.<br />

made a Shrine for the Gracious One’s bodily relics at Rājagaha and held a festival. 272<br />

Vesālikā pi Licchavī<br />

The Licchavīs from Vesālī<br />

Vesāliyaṁ Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca akaṁsu.<br />

made a Shrine for the Gracious One’s bodily relics at Vesālī and held a festival.<br />

Kāpilavatthavā pi Sakyā<br />

The Sakyas from Kapilavatthu<br />

Kapilavatthusmiṁ Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca akaṁsu.<br />

made a Shrine for the Gracious One’s bodily relics at Kapilavatthu and held a festival.<br />

Allakappakā pi Bulayo<br />

The Bulas of Allakappa<br />

Allakappe Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca akaṁsu.<br />

made a Shrine for the Gracious One’s bodily relics at Allakappa and held a festival.<br />

Rāmagāmakā pi Koliyā<br />

The Koliyas of Rāmagāma<br />

Rāmagāme Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca akaṁsu.<br />

made a Shrine for the Gracious One’s bodily relics at Rāmagāma and held a festival.<br />

Veṭhadīpako pi brāhmaṇo<br />

The Veṭhadīpaka brahmin<br />

Veṭṭhadīpe Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca akāsi.<br />

made a Shrine for the Gracious One’s bodily relics at Veṭṭhadīpa and held a festival.<br />

Pāveyyakā pi Mallā<br />

The Mallas of Pāvā<br />

Pāvāyaṁ Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca akaṁsu.<br />

made a Shrine for the Gracious One’s bodily relics at Pāvā and held a festival.<br />

Kosinārakā pi Mallā<br />

The Mallas of Kusinārā<br />

272 Comm: Kusinārato yāva Rājagahaṁ pañcavīsati yojanāni ... evaṁ dhātuyo gahetvā<br />

āgacchantānaṁ sattavassānisatta māsāni sattadivasāni vītivattāni; from Kusināra to Rājagaha is<br />

25 leagues ... while the relics were being brought, 7 years, 7 months, and 7 days passed by.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!